वांछित मन्त्र चुनें
आर्चिक को चुनें

य꣡स्य꣢ त꣣ इ꣢न्द्रः꣣ पि꣢बा꣣द्य꣡स्य꣢ म꣣रु꣢तो꣣ य꣡स्य꣢ वार्य꣣म꣢णा꣣ भ꣡गः꣢ । आ꣡ येन꣢꣯ मि꣣त्रा꣡वरु꣢꣯णा꣣ क꣡रा꣢मह꣣ ए꣢न्द्र꣣म꣡व꣢से म꣣हे꣢ ॥१०९७॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

यस्य त इन्द्रः पिबाद्यस्य मरुतो यस्य वार्यमणा भगः । आ येन मित्रावरुणा करामह एन्द्रमवसे महे ॥१०९७॥

मन्त्र उच्चारण
पद पाठ

य꣡स्य꣢꣯ । ते꣣ । इ꣡न्द्रः꣢꣯ । पि꣡बा꣢꣯त् । य꣡स्य꣢꣯ । म꣣रु꣡तः꣢ । य꣡स्य꣢꣯ । वा꣣ । अर्यम꣡णा꣢ । भ꣡गः꣢꣯ । आ । ये꣡न꣢꣯ । मि꣣त्रा꣢ । मि꣣ । त्रा꣢ । व꣡रु꣢꣯णा । क꣡रा꣢꣯महे । आ । इ꣡न्द्र꣢꣯म् । अ꣡व꣢꣯से । म꣣हे꣢ ॥१०९७॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1097 | (कौथोम) 4 » 1 » 18 » 2 | (रानायाणीय) 7 » 6 » 2 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में पुनः परमेश्वर की महिमा वर्णित है।

पदार्थान्वयभाषाः -

(यस्य ते) जिस जगत्स्रष्टा तुझ जगदीश्वर के उत्पन्न किये रस को (इन्द्रः) सूर्य (पिबात्) पीता है, (यस्य) जिस तेरे उत्पन्न किये रस को (मरुतः) पवन पीते हैं, (यस्य वा) और जिस तेरे उत्पन्न किये रस को (अर्यमणा) शत्रु का नियमन करनेवाले बुद्धितत्त्व के साथ (भगः) मन पीता है, (येन) जिस तुझ सर्वान्तर्यामी और सर्वप्रेरक परमेश्वर की सहायता से, हम (मित्रावरुणा) प्राण-अपान को (आ करामहे) अपने अनुकूल करते हैं और जिस तेरी सहायता से (महे अवसे) महान् रक्षा के लिए (इन्द्रम्) जीवात्मा को (आ करामहे) अनुकूल करते हैं। (सः) वह तू सोम परमेश्वर (सुनुषे) सब भौतिक रसों को वा दिव्य आनन्दरस को अभिषुत करता है। [यहाँ ‘स सुन्वे’ इसका परिवर्तित रूप ‘स सुनुषे’ पूर्वमन्त्र से लाया गया है।] ॥२॥

भावार्थभाषाः -

परमेश्वर के ही रस और शक्ति से सब शरीरस्थ मन, बुद्धि, प्राण आदि और बाह्य सूर्य, चाँद, तारे, बादल, पहाड़, समुद्र, धरती-आकाश आदि रसवान् और शक्तिमान् दिखायी देते हैं ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनः परमेश्वरस्य महिमानमाह।

पदार्थान्वयभाषाः -

(यस्य ते) यस्य तव सोमस्य जगत्स्रष्टुर्जगदीश्वरस्य रसम् (इन्द्रः) सूर्यः (पिबात्) पिबति, (यस्य) यस्य तव रसम् (मरुतः) पवनाः पिबन्ति, (यस्य वा) यस्य च तव रसम् (अर्यमणा) अरि नियमनकर्त्रा बुद्धितत्त्वेन सह (भगः) मनः पिबति, (येन) त्वया सोमेन सर्वान्तर्यामिणा सर्वप्रेरकेण परमेश्वरेण, वयम् (मित्रावरुणा) मित्रावरुणौ प्राणापानौ (आ करामहे) अनुकूलं कुर्महे, येन च (महे अवसे) महते रक्षणाय (इन्द्रम्) जीवात्मानम् (आ करामहे) अनुकूलं कुर्मः, (सः) असौ त्वं सोमः परमेश्वरः (सुनुषे) सर्वं भौतिकं रसं दिव्यमानन्दरसं च अभिषुणोषि। अत्र ‘स सुन्वे’ इत्यस्य परिवर्तितं रूपं ‘स सुनुषे’ इति पूर्वमन्त्रादाकृष्यते ॥२॥

भावार्थभाषाः -

परमेश्वरस्यैव रसेन शक्त्या च सर्वे दैहिका मनोबुद्धिप्राणादयो बाह्याः सूर्यचन्द्रनक्षत्रपर्जन्यपर्वतसमुद्रद्यावापृथिव्यादयश्च रसवन्तः शक्तिमन्तश्च दृश्यन्ते ॥२॥

टिप्पणी: १. ऋ० ९।१०८।१४, ‘त इन्द्रः’ इत्यत्र ‘न॒ इन्द्रः॒’।